A 553-13 Paribhāṣā
Manuscript culture infobox
Filmed in: A 553/13
Title: Paribhāṣā
Dimensions: 25 x 13.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1050
Remarks:
Reel No. A 553-13
Inventory No. 49738
Title Paribhāṣā
Remarks
Author Nandikeśvara?
Subject Vyākaraṇa
Language Sanskrit
Text Features A collection of some 127 rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar. In the beginning portion of the text, the paribhāṣā-s (sometimes introduced by some sūtra of Pāṇini’s) are listed in the sequence of Nīlakaṇṭha Dīkṣita’s Paribhāṣāvṛtti, whereas the sequence of the final portion is rather similar to that of Śīradeva’s Bṛhatparibhāṣāvṛtti and Haribhāskara’s Paribhāṣābhāskara (cf. A 554/9).
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 13.2 cm
Binding Hole
Folios 5
Lines per Folio 9–10
Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/1050
Manuscript Features
There are a few interlinear corrections.
In the back of fol. 1 (exp. 2), the word “nandikeśara(!)pustakam” is inscribed in modern Devanāgarī characters, which might either hint as to the author of this list of paribhāṣā-s or the owner of the manuscript.
Above the foliation in the left-hand margin, the word paribhāṣā is written on each verso. In the bottom of the right-hand margin, the word rāmaḥ is written above the foliation on each folio.
The individual paribhāṣā-s are numbered from 1 to [1]27, that is, after number 100 the scribe starts again numbering from 1, 2 and so on.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
laṇ<ref>Śivasūtra 6.</ref> vyākhyānato viśeṣapratipattir na hi sandehād alakṣaṇam | 1 | dīdhīvevīṭām<ref>Cf. Pāṇ 1.1.6.</ref> | na hi kāryī nimittatvenāśrīyate | 2 | ig yaṇaḥ saṃprasāram<ref>Cf. Pāṇ 1.1.45.</ref> (!) itaretaraśrayāṇy (!) api kāryāṇi śāstra (!) prakalpaṃta (!) | 3 | ā(r)dy(e)ntau ṭakitau<ref>Cf. Pāṇ 1.1.46.</ref> ṇer aniṭi<ref>Pāṇ 6.4.51.</ref> yadāgamās tadguṇi(!)bhūtās tadgrahaṇena gṛhyaṃte | 4 | ṣaṣṭhī sthāne<ref>Cf. Pāṇ 1.1.49.</ref> (!) nirddiśyamānasyādeśā bhavanti | 5 | anekāl<ref>Cf. Pāṇ 1.1.55.</ref> nānubaṃdhakṛtam anekāltvam | 6 | pratyayalope pratyayalakṣaṇam<ref>Pāṇ 1.1.62.</ref> varṇāśraye nāsti pratyayalakṣaṃ (!) | 7 | tasminn iti<ref>Cf. Pāṇ 1.1.66.</ref> tasmād ity uttarasya<ref>Pāṇ 1.1.67.</ref> kvacid ekadeśo py anuvarttate | 8 | svarūpaṃ śabdasya<ref>Cf. Pāṇ 1.1.68.</ref> arthavadgrahaṇe nānarthakasya | 9 | uña[[ḥ]] ūṁ<ref>Pāṇ 1.1.17–18.</ref> bhakṣeṇa miśrī<ref>Cf. Pāṇ 2.1.35.</ref> (!) [[na]] varṇagrahaṇeṣv arthavat paribhāṣā pravarttate | 10 | (fol. 1v1–6)
End
nānarthake lontyavidhir anabhyāsavikāre | 13 | pratyayāpratyayoḥ pratyasyaiva (!) grahaṇam | 14 | sahacaritāsahacaritayoḥ sahacaritasyaiva grahaṇam | 15 | gaṇakāryyam aṇityam (!) yathoddeśaṃ sajñā(!)paribhāṣam | 16 | kāryakālaṃ saṃjñāparibhāṣam | 17 arthavaśād vibhaktipariṇāmaḥ | 18 | yogavibhāgād iṣṭasiddhiḥ | 19 | paryāyaśabdānāṃ gurulāghavacarcā nāṃdriyate (!) | 20 | vyavasthitavibhāṣayāpi kāryāṇi kriyante | 21 anirdiṣṭāḥ pratyayāḥ svārthe bhavaṃti | 22 | jñāpakasiddhaṃ na sarvatraḥ (!) 23 | yugapad ādhikaraṇavacane (!) dvandvaḥ 24 || pūrvaṃ dhātuḥ sādhanena prayujyate paścād upasargeṇa 25 pūrvaṃ dhātur upasargeṇa prayujyate paścād sādhanena 26 sāmāsa(!)kṛttaddhiteṣu sannidhānaṃm (!) anya (!) rūḍhyabhinnā(!)rūpā[[d a]]vyābhicārisaṃbaṃdhebhyaḥ 27 (fol. 5r1–9)
Colophon
iti śrīpāṇinyācāryapraṇītāḥ paribhāṣāḥ samāptā.. (fol. 5r9)
Microfilm Details
Reel No. A 553/13
Date of Filming 07-05-1973
Exposures 8
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 15-02-2007
<references/>