A 553-13 Paribhāṣā

Manuscript culture infobox

Filmed in: A 553/13
Title: Paribhāṣā
Dimensions: 25 x 13.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1050
Remarks:


Reel No. A 553-13

Inventory No. 49738

Title Paribhāṣā

Remarks

Author Nandikeśvara?

Subject Vyākaraṇa

Language Sanskrit

Text Features A collection of some 127 rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar. In the beginning portion of the text, the paribhāṣā-s (sometimes introduced by some sūtra of Pāṇini’s) are listed in the sequence of Nīlakaṇṭha Dīkṣita’s Paribhāṣāvṛtti, whereas the sequence of the final portion is rather similar to that of Śīradeva’s Bṛhatparibhāṣāvṛtti and Haribhāskara’s Paribhāṣābhāskara (cf. A 554/9).

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 13.2 cm

Binding Hole

Folios 5

Lines per Folio 9–10

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1050

Manuscript Features

There are a few interlinear corrections.

In the back of fol. 1 (exp. 2), the word “nandikeśara(!)pustakam” is inscribed in modern Devanāgarī characters, which might either hint as to the author of this list of paribhāṣā-s or the owner of the manuscript.

Above the foliation in the left-hand margin, the word paribhāṣā is written on each verso. In the bottom of the right-hand margin, the word rāmaḥ is written above the foliation on each folio.

The individual paribhāṣā-s are numbered from 1 to [1]27, that is, after number 100 the scribe starts again numbering from 1, 2 and so on.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

laṇ<ref>Śivasūtra 6.</ref> vyākhyānato viśeṣapratipattir na hi sandehād alakṣaṇam | 1 | dīdhīvevīṭām<ref>Cf. Pāṇ 1.1.6.</ref> | na hi kāryī nimittatvenāśrīyate | 2 | ig yaṇaḥ saṃprasāram<ref>Cf. Pāṇ 1.1.45.</ref> (!) itaretaraśrayāṇy (!) api kāryāṇi śāstra (!) prakalpaṃta (!) | 3 | ā(r)dy(e)ntau ṭakitau<ref>Cf. Pāṇ 1.1.46.</ref> ṇer aniṭi<ref>Pāṇ 6.4.51.</ref> yadāgamās tadguṇi(!)bhūtās tadgrahaṇena gṛhyaṃte | 4 | ṣaṣṭhī sthāne<ref>Cf. Pāṇ 1.1.49.</ref> (!) nirddiśyamānasyādeśā bhavanti | 5 | anekāl<ref>Cf. Pāṇ 1.1.55.</ref> nānubaṃdhakṛtam anekāltvam | 6 | pratyayalope pratyayalakṣaṇam<ref>Pāṇ 1.1.62.</ref> varṇāśraye nāsti pratyayalakṣaṃ (!) | 7 | tasminn iti<ref>Cf. Pāṇ 1.1.66.</ref> tasmād ity uttarasya<ref>Pāṇ 1.1.67.</ref> kvacid ekadeśo py anuvarttate | 8 | svarūpaṃ śabdasya<ref>Cf. Pāṇ 1.1.68.</ref> arthavadgrahaṇe nānarthakasya | 9 | uña[[ḥ]] ūṁ<ref>Pāṇ 1.1.17–18.</ref> bhakṣeṇa miśrī<ref>Cf. Pāṇ 2.1.35.</ref> (!) [[na]] varṇagrahaṇeṣv arthavat paribhāṣā pravarttate | 10 | (fol. 1v1–6)

End

nānarthake lontyavidhir anabhyāsavikāre | 13 | pratyayāpratyayoḥ pratyasyaiva (!) grahaṇam | 14 | sahacaritāsahacaritayoḥ sahacaritasyaiva grahaṇam | 15 | gaṇakāryyam aṇityam (!) yathoddeśaṃ sajñā(!)paribhāṣam | 16 | kāryakālaṃ saṃjñāparibhāṣam | 17 arthavaśād vibhaktipariṇāmaḥ | 18 | yogavibhāgād iṣṭasiddhiḥ | 19 | paryāyaśabdānāṃ gurulāghavacarcā nāṃdriyate (!) | 20 | vyavasthitavibhāṣayāpi kāryāṇi kriyante | 21 anirdiṣṭāḥ pratyayāḥ svārthe bhavaṃti | 22 | jñāpakasiddhaṃ na sarvatraḥ (!) 23 | yugapad ādhikaraṇavacane (!) dvandvaḥ 24 || pūrvaṃ dhātuḥ sādhanena prayujyate paścād upasargeṇa 25 pūrvaṃ dhātur upasargeṇa prayujyate paścād sādhanena 26 sāmāsa(!)kṛttaddhiteṣu sannidhānaṃm (!) anya (!) rūḍhyabhinnā(!)rūpā[[d a]]vyābhicārisaṃbaṃdhebhyaḥ 27 (fol. 5r1–9)

Colophon

iti śrīpāṇinyācāryapraṇītāḥ paribhāṣāḥ samāptā.. (fol. 5r9)

Microfilm Details

Reel No. A 553/13

Date of Filming 07-05-1973

Exposures 8

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 15-02-2007


<references/>